PAÑCAVAGGO
Pañcavaggo 1. Kammavaggo 482. Cattāri kammāni. Apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ – imāni cattāri kammāni. Katihākārehi vipajjanti? Imāni cattāri kammāni pañcahākārehi vipajjanti
Read morePañcavaggo 1. Kammavaggo 482. Cattāri kammāni. Apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ – imāni cattāri kammāni. Katihākārehi vipajjanti? Imāni cattāri kammāni pañcahākārehi vipajjanti
Read moreSedamocanagāthā 1. Avippavāsapañhā 479. Asaṃvāso bhikkhūhi ca bhikkhunīhi ca; Sambhogo ekacco tahiṃ na labbhati; Avippavāsena anāpatti; Pañhā mesā kusalehi cintitā. Avissajjiyaṃ
Read moreDutiyagāthāsaṅgaṇikaṃ 1. Kāyikādiāpatti 474. Kati āpattiyo kāyikā, kati vācasikā katā. Chādentassa kati āpattiyo, kati saṃsaggapaccayā. Chāpattiyo kāyikā, cha vācasikā katā; Chādentassa
Read moreAtthāpattisamuṭṭhānaṃ 1. Pārājikaṃ 470. Atthāpatti acittako āpajjati, sacittako vuṭṭhāti. Atthāpatti sacittako āpajjati, acittako vuṭṭhāti. Atthāpatti acittako āpajjati, acittako vuṭṭhāti. Atthāpatti sacittako
Read moreUpālipañcakaṃ 1. Anissitavaggo 417. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā
Read moreKathinabhedo 1. Kathinaatthatādi 403. Kassa kathinaṃ [kaṭhinaṃ (sī. syā.)] anatthataṃ? Kassa kathinaṃ atthataṃ? Kinti kathinaṃ anatthataṃ? Kinti kathinaṃ atthataṃ? Kassa kathinaṃ anatthatanti? Dvinnaṃ
Read moreMahāsaṅgāmo 1. Voharantena jānitabbādi 368. Saṅgāmāvacare bhikkhunā saṅghe voharantena vatthu jānitabbaṃ, vipatti jānitabbā, āpatti jānitabbā, nidānaṃ jānitabbaṃ, ākāro jānitabbo, pubbāparaṃ jānitabbaṃ,
Read moreCūḷasaṅgāmo 1. Anuvijjakassapaṭipatti 365.[pari. 421] Saṅgāmāvacare bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena; āsanakusalena bhavitabbaṃ nisajjakusalena; there bhikkhū anupakhajjantena, nave
Read moreCodanākaṇḍaṃ 1. Anuvijjakaanuyogo 360. Anuvijjake codako pucchitabbo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā vā codesi,
Read moreAparagāthāsaṅgaṇikaṃ 1. Codanādipucchāvissajjanā 359. Codanā kimatthāya, sāraṇā kissa kāraṇā; Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā. Codanā sāraṇatthāya, niggahatthāya sāraṇā; Saṅgho pariggahatthāya,
Read more